Sanskrit Segmenter Summary


Input: क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानो ऽंशुकान्तम् गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः
Chunks: kṣiptaḥ hastāvalagnaḥ prasabham abhihataḥ apyādadānaḥ aṃśukāntam gṛhṇan keśeṣvapāstaḥ caraṇanipatitaḥ nekṣitaḥ sambhrameṇa āliṅgan yaḥ avadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritam śāmbhavaḥ vaḥ śarāgniḥ
SH SelectionUoH Analysis

kipta hastāvalagna prasabham abhihata apyādadāna aśukāntam ghan keśevapāsta caraanipatita nekita sambhramea āligan ya avadhūtas tripurayuvatibhi sāśrunetrotpalābhi kāmīvārdrāparādha sa dahatu duritam śāmbhava va śarāgni 
kṣiptaḥ
hasta
prasabham
abhihataḥ
api
ādadānaḥ
aṃśuka
gṛhṇan
keśeṣu
apāstaḥ
caraṇa
nipatitaḥ
na
sambhrameṇa
āliṅgan
yaḥ
avadhūtaḥ
tripura
yuvatibhiḥ
sāśru
netra
kāmī
ārdra
sa
dahatu
duritam
śāmbhavaḥ
vaḥ
śara
avalagnaḥ
antam
īkṣitaḥ
utpalābhiḥ
iva
aparādhaḥ
agniḥ



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria